Skip to main content

CC Madhya-līlā 17.105

Texto

eka vipra dekhi’ āilā prabhura vyavahāra
prakāśānanda-āge kahe caritra tāṅhāra

Palabra por palabra

eka vipra — un brāhmaṇa; dekhi’ — al ver; āilā — fue; prabhura — de Śrī Caitanya Mahāprabhu; vyavahāra — las actividades; prakāśānanda-āge — ante el sannyāsī māyāvādī Prakāśānanda; kahe — dice; caritra tāṅhāra — Sus características.

Traducción

Un brāhmaṇa que vio el maravilloso comportamiento de Śrī Caitanya Mahāprabhu fue a ver a Prakāśānanda Sarasvatī y le describió las características del Señor.