Skip to main content

CC Madhya-līlā 16.87

Texto

tabe prabhu sārvabhauma-rāmānanda-sthāne
āliṅgana kari’ kahe madhura vacane

Palabra por palabra

tabe — entonces; prabhu — Śrī Caitanya Mahāprabhu; sārvabhauma-rāmānanda-sthāne — ante Sārvabhauma Bhaṭṭācārya y Rāmānanda Rāya; āliṅgana kari’ — abrazando; kahe — dice; madhura vacane — palabras dulces.

Traducción

Entonces, Śrī Caitanya Mahāprabhu hizo una propuesta a Sārvabhauma Bhaṭṭācārya y Rāmānanda Rāya. Les abrazó y les habló con palabras dulces.