Skip to main content

CC Madhya-līlā 16.3

Texto

prabhura ha-ila icchā yāite vṛndāvana
śuniyā pratāparudra ha-ilā vimana

Palabra por palabra

prabhura — del Señor Śrī Caitanya Mahāprabhu; ha-ila — había; icchā — el deseo; yāite — de ir; vṛndāvana — a Vṛndāvana; śuniyā — al escuchar; pratāparudra — Mahārāja Pratāparudra; ha-ilā vimana — se puso triste.

Traducción

Śrī Caitanya Mahāprabhu decidió ir a Vṛndāvana, y Mahārāja Pratāparudra se puso muy triste al recibir la noticia.