Skip to main content

CC Madhya-līlā 16.245-246

Texto

ihāṅ prabhu ekatra kari’ saba bhakta-gaṇa
advaita-nityānandādi yata bhakta-jana
sabā āliṅgana kari’ kahena gosāñi
sabe ājñā deha’ — āmi nīlācale yāi

Palabra por palabra

ihāṅ — allí (en Śāntipura); prabhu — Śrī Caitanya Mahāprabhu; ekatra kari’ — tras reunir en un lugar; saba bhakta-gaṇa — a todos los devotos; advaita-nityānanda-ādi — comenzando con Advaita Ācārya y Nityānanda Prabhu; yata bhakta-jana — a todos los devotos; sabā āliṅgana kari’ — tras abrazarles a todos; kahena gosāñi — Śrī Caitanya Mahāprabhu dijo; sabe — todos vosotros; ājñā deha’ — dadme permiso; āmi — Yo; nīlācale — a Nīlācala, Jagannātha Purī; yāi — que pueda ir.

Traducción

Mientras tanto, en Śāntipura, Śrī Caitanya Mahāprabhu reunió a todos Sus devotos, comenzando con Advaita Ācārya y Nityānanda Prabhu, les abrazó, y les pidió permiso para regresar a Jagannātha Purī.