Skip to main content

CC Madhya-līlā 16.227

Texto

prabhu tāṅre vidāya diyā gelā nīlācala
teṅho ghare āsi’ hailā premete pāgala

Palabra por palabra

prabhu — Śrī Caitanya Mahāprabhu; tāṅre — de Raghunātha dāsa; vidāya diyā — tras despedirse; gelā — regresó; nīlācala — a Jagannātha Purī; teṅho — él; ghare āsi’ — al regresar a casa; hailā — se volvió; premete pāgala — loco de amor extático.

Traducción

Tras despedirse de Raghunātha dāsa, Śrī Caitanya Mahāprabhu regresó a Jagannātha Purī. Una vez en casa, Raghunātha dāsa enloqueció de amor extático.