Skip to main content

CC Madhya-līlā 16.216

Texto

punarapi prabhu yadi ‘śāntipura’ āilā
raghunātha-dāsa āsi’ prabhure mililā

Palabra por palabra

punarapi — de nuevo; prabhu — Śrī Caitanya Mahāprabhu; yadi — cuando; śāntipura āilā — fue a Śāntipura; raghunātha-dāsa — Raghunātha dāsa; āsi’ — yendo; prabhure mililā — tuvo un encuentro con Śrī Caitanya Mahāprabhu.

Traducción

Cuando Śrī Caitanya Mahāprabhu regresó a Śāntipura, Raghunātha dāsa fue a verle.