Skip to main content

CC Madhya-līlā 16.153

Texto

ei-mata cali’ prabhu ‘remuṇā’ āilā
tathā haite rāmānanda-rāye vidāya dilā

Palabra por palabra

ei-mata — de ese modo; cali’ — caminando; prabhu — Śrī Caitanya Mahāprabhu; remuṇā āilā — llegó a Remuṇā; tathā haite — allí; rāmānanda-rāye — de Rāmānanda Rāya; vidāya dilā — Se despidió.

Traducción

Finalmente, Śrī Caitanya Mahāprabhu llegó a Remuṇā, donde Se despidió de Śrī Rāmānanda Rāya.

Significado

En el Madhya-līlā (1.149), se dice que el Señor Se despidió de Rāmānanda Rāya en Bhadraka. Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura explica que en aquellos días Bhadraka estaba incluido también en el lugar llamado Remuṇā.