Skip to main content

CC Madhya-līlā 15.7

Texto

ghare vasi’ kare prabhu nāma saṅkīrtana
advaita āsiyā kare prabhura pūjana

Palabra por palabra

ghare vasi’ — sentado en Su habitación; kare — hace; prabhu — el Señor Śrī Caitanya Mahāprabhu; nāma saṅkīrtana — rezar con un rosario de cuentas; advaita — Advaita Ācārya; āsiyā — viniendo; kare — hace; prabhura pūjana — adoración del Señor.

Traducción

Sentado en Su habitación, Śrī Caitanya Mahāprabhu rezaba con Su rosario de cuentas; Advaita Prabhu iba allí a adorar al Señor.