Skip to main content

CC Madhya-līlā 15.286

Texto

prabhu dekhi’ sārvabhauma dharilā caraṇe
prabhu tāṅre āliṅgiyā vasilā āsane

Palabra por palabra

prabhu dekhi’ — al ver al Señor Śrī Caitanya Mahāprabhu; sārvabhauma — Sārvabhauma Bhaṭṭācārya; dharilā caraṇe — se tomó de Sus pies; prabhu — Śrī Caitanya Mahāprabhu; tāṅre — a él; āliṅgiyā — tras abrazar; vasilā āsane — Se sentó en el asiento.

Traducción

Nada más ver al Señor, Sārvabhauma Bhaṭṭācārya se tomó inmediatamente de Sus pies de loto. El Señor le abrazó y Se sentó.