Skip to main content

CC Madhya-līlā 14.92

Texto

purī, bhāratī ādi yata mukhya bhakta-gaṇa
ācāryera nimantraṇe karilā bhojana

Palabra por palabra

purī — Paramānanda Purī; bhāratī — Brahmānanda Bhāratī; ādi — comenzando con; yata — todos; mukhya — principales; bhakta-gaṇa — devotos; ācāryera — de Advaita Ācārya; nimantraṇe — por la invitación; karilā bhojana — aceptaron su almuerzo.

Traducción

Paramānanda Purī, Brahmānanda Bhāratī y los principales devotos de Śrī Caitanya Mahāprabhu aceptaron la invitación de Advaita Ācārya de almorzar.