Skip to main content

CC Madhya-līlā 13.86

Texto

nityānanda-prabhu dui hāta prasāriyā
prabhure dharite cāhe āśa-pāśa dhāñā

Palabra por palabra

nityānanda-prabhu — el Señor Nityānanda Prabhu; dui — dos; hāta — brazos; prasāriyā — estirando; prabhure — al Señor Śrī Caitanya Mahāprabhu; dharite — sujetar; cāhe — desea; āśa-pāśa — por todas partes; dhāñā — corriendo.

Traducción

Nityānanda Prabhu tendía los brazos tratando de sujetar al Señor, que corría por todas partes.