Skip to main content

CC Madhya-līlā 13.132

Texto

bhāgavate āche yaiche rādhikā-vacana
pūrve tāhā sūtra-madhye kariyāchi varṇana

Palabra por palabra

bhāgavate — en el Śrīmad-Bhāgavatam; āche — hay; yaiche — como; rādhikā-vacana — la afirmación de Śrīmatī Rādhārāṇī; pūrve — antes; tāhā — eso; sūtra-madhye — en el resumen; kariyāchi varṇana — he comentado.

Traducción

Ya he comentando brevemente las palabras de Śrīmatī Rādhārāṇī que aparecen en el Śrīmad-Bhāgavatam.