Skip to main content

CC Madhya-līlā 12.42

Texto

eka-saṅge dui jana kṣetre yabe āilā
rāmānanda rāya tabe prabhure mililā

Palabra por palabra

eka-saṅge — juntas; dui jana — esas dos personas; kṣetre — a Jagannātha-kṣetra (Jagannātha Purī); yabe — cuando; āilā — regresaron; rāmānanda rāya — Rāmānanda Rāya; tabe — en ese momento; prabhure — a Śrī Caitanya Mahāprabhu; mililā — fue a ver.

Traducción

Cuando el rey y Rāmānanda Rāya regresaron juntos a Jagannātha-kṣetra [Purī], Śrī Rāmānanda Rāya fue a ver a Śrī Caitanya Mahāprabhu.