Skip to main content

CC Madhya-līlā 10.61

Texto

tabe mahāprabhu tāṅre ghare pāṭhāila
vāṇīnātha-paṭṭanāyake nikaṭe rākhila

Palabra por palabra

tabe — a continuación; mahāprabhu — Śrī Caitanya Mahāprabhu; tāṅre — a él (a Bhavānanda Rāya); ghare — a su casa; pāṭhāila — envió de regreso; vāṇīnātha-paṭṭanāyake — a Vāṇīnātha Paṭṭanāyaka; nikaṭe — cerca; rākhila — mantuvo.

Traducción

Entonces, Śrī Caitanya Mahāprabhu envió a Bhavānanda Rāya de regreso a casa. Vāṇīnātha Paṭṭanāyaka fue el único que se quedó como sirviente personal.