Skip to main content

CC Madhya-līlā 10.3

Texto

pūrve yabe mahāprabhu calilā dakṣiṇe
pratāparudra rājā tabe bolāila sārvabhaume

Palabra por palabra

pūrve — antes; yabe — cuando; mahāprabhu — Śrī Caitanya Mahāprabhu; calilā — partió; dakṣiṇe — para Su viaje por el sur de la India; pratāparudra — Pratāparudra; rājā — el rey; tabe — en ese momento; bolāila — llamó a; sārvabhaume — Sārvabhauma Bhaṭṭācārya.

Traducción

Cuando Śrī Caitanya Mahāprabhu partió hacia el sur de la India, el rey Pratāparudra llamó a Sārvabhauma Bhaṭṭācārya a su palacio.