Skip to main content

CC Antya-līlā 9.129

Texto

rāmānanda-rāya ādi sabāi mililā
bhavānanda-rāya tabe balite lāgilā

Palabra por palabra

rāmānanda-rāya ādi — Rāmānanda Rāya y los demás hermanos; sabāi — todos; mililā — fueron a ver; bhavānanda-rāya — Bhavānanda Rāya; tabe — entonces; balite lāgilā — comenzó a hablar.

Traducción

De ese modo, Rāmānanda Rāya, todos sus hermanos y su padre fueron a ver a Śrī Caitanya Mahāprabhu. Bhavānanda Rāya habló entonces.