Skip to main content

CC Antya-līlā 7.136

Texto

śrīdharānugata kara bhāgavata-vyākhyāna
abhimāna chāḍi’ bhaja kṛṣṇa bhagavān

Palabra por palabra

śrīdhara-anugata — siguiendo los pasos de Śrīdhara Svāmī; kara — presenta; bhāgavata-vyākhyāna — una explicación del Śrīmad-Bhāgavatam; abhimāna chāḍi’ — abandonando el orgullo falso o los conceptos falsos; bhaja — adora; kṛṣṇa bhagavān — a la Suprema Personalidad de Dios, Kṛṣṇa.

Traducción

«Presenta tu explicación del Śrīmad-Bhāgavatam siguiendo los pasos de Śrīdhara Svāmī. Abandonando tu orgullo falso, adora a la Suprema Personalidad de Dios, Kṛṣṇa.