Skip to main content

CC Antya-līlā 7.100

Texto

pratyaha vallabha-bhaṭṭa āise prabhu-sthāne
‘udgrāhādi’ prāya kare ācāryādi-sane

Palabra por palabra

prati-aha — cada día; vallabha-bhaṭṭa — Vallabha Bhaṭṭa; āise — viene; prabhu-sthāne — a la residencia del Señor Śrī Caitanya Mahāprabhu; udgrāha-ādi prāya — controversias inútiles; kare — hace; ācārya-ādi-sane — con Advaita Ācārya y otros.

Traducción

Vallabha Bhaṭṭa iba cada día a la residencia de Śrī Caitanya Mahāprabhu y suscitaba inútiles controversias con Advaita Ācārya y otras grandes personalidades, como Svarūpa Dāmodara.