Skip to main content

CC Antya-līlā 6.13

Texto

pūrve śāntipure raghunātha yabe āilā
mahāprabhu kṛpā kari’ tāṅre śikhāilā

Palabra por palabra

pūrve — en el pasado; śāntipure — a Śāntipura; raghunātha — Raghunātha dāsa; yabe āilā — cuando fue; mahāprabhu — Śrī Caitanya Mahāprabhu; kṛpā kari’ — mostrando misericordia sin causa; tāṅre śikhāilā — le dio lecciones.

Traducción

Durante su vida de casado, Raghunātha dāsa había ido a ver a Śrī Caitanya Mahāprabhu a Śāntipura, y el Señor, por Su misericordia sin causa, le había dado instrucciones muy valiosas.