Skip to main content

CC Antya-līlā 6.113

Texto

prati-dina mahāprabhu karena bhojana
madhye madhye prabhu tāṅre dena daraśana

Palabra por palabra

prati-dina — a diario; mahāprabhu — Śrī Caitanya Mahāprabhu; karena bhojana — come; madhye madhye — a veces; prabhu — Śrī Caitanya Mahāprabhu; tāṅre — a él; dena daraśana — da Su audiencia.

Traducción

Śrī Caitanya Mahāprabhu iba a comer a diario a casa de Rāghava Paṇḍita. A veces daba a Rāghava Paṇḍita la posibilidad de verle.