Skip to main content

CC Antya-līlā 6.103

Texto

mahāprabhu tāṅra nṛtya karena daraśana
sabe nityānanda dekhe, nā dekhe anya-jana

Palabra por palabra

mahāprabhu — Śrī Caitanya Mahāprabhu; tāṅra — Suya; nṛtya — danza; karena daraśana — ve; sabe — todo; nityānanda dekhe — Nityānanda Prabhu ve; dekhe — no ven; anya-jana — otros.

Traducción

El Señor Śrī Caitanya Mahāprabhu observaba la danza del Señor Nityānanda Prabhu. Nityānanda Prabhu podía verle, pero los demás no.