Skip to main content

CC Antya-līlā 4.233

Texto

prabhu prītye tāṅra māthe dharilā caraṇa
rūpa-sanātana-sambandhe kailā āliṅgana

Palabra por palabra

prabhu prītye — debido a la misericordia de Śrī Caitanya Mahāprabhu; tāṅra — suya; māthe — en la cabeza; dharilā caraṇa — posó Sus pies de loto; rūpa-sanātana-sambandhe — debido a su relación con Rūpa Gosvāmī y Sanātana Gosvāmī; kailā āliṅgana — abrazó.

Traducción

Debido al parentesco de Jīva Gosvāmī con Rūpa Gosvāmī y Sanātana Gosvāmī, que habían sido muy favorecidos por Śrī Caitanya Mahāprabhu, el Señor Nityānanda Prabhu puso Sus pies sobre la cabeza de Śrīla Jīva Gosvāmī y le abrazó.