Skip to main content

CC Antya-līlā 4.1

Texto

vṛndāvanāt punaḥ prāptaṁ
śrī-gauraḥ śrī-sanātanam
deha-pātād avan snehāt
śuddhaṁ cakre parīkṣayā

Palabra por palabra

vṛndāvanāt — de Vṛndāvana; punaḥ — de nuevo; prāptam — recibió; śrī-gauraḥ — el Señor Śrī Caitanya Mahāprabhu; śrī-sanātanam — a Śrī Sanātana Gosvāmī; deha-pātāt — de abandonar el cuerpo; avan — proteger; snehāt — con afecto; śuddham — puro; cakre — hizo; parīkṣayā — con un examen.

Traducción

Cuando Sanātana Gosvāmī regresó de Vṛndāvana, Śrī Caitanya Mahāprabhu le salvó con gran afecto de su decisión de suicidarse. Después de ponerle a prueba, Śrī Caitanya Mahāprabhu le purificó el cuerpo.