Skip to main content

CC Antya-līlā 2.109

Texto

madhyāhne āsiyā prabhu bhojane vasilā
śālyanna dekhi’ prabhu ācārye puchilā

Palabra por palabra

madhyāhne — al mediodía; āsiyā — tras venir; prabhu — Śrī Caitanya Mahāprabhu; bhojane vasilā — Se sentó a comer; śāli-anna — el arroz de muy buena calidad; dekhi’ — al ver; prabhu — Śrī Caitanya Mahāprabhu; ācārye puchilā — preguntó a Bhagavān Ācārya.

Traducción

Al mediodía, Śrī Caitanya Mahāprabhu vino a comer las ofrendas de Bhagavān Ācārya. Apreciando, en primer lugar, la excelente calidad del arroz, hizo la siguiente pregunta.