Skip to main content

CC Antya-līlā 2.102

Texto

‘choṭa-haridāsa’ nāma prabhura kīrtanīyā
tāhāre kahena ācārya ḍākiyā āniyā

Palabra por palabra

choṭa-haridāsa nāma — un devoto llamado Choṭa Haridāsa; prabhura kīrtanīyā — que cantaba canciones para Śrī Caitanya Mahāprabhu; tāhāre — a él; kahena — dice; ācārya — el ācārya; ḍākiyā āniyā — llamándolo a su casa.

Traducción

Un devoto llamado Choṭa Haridāsa solía cantar para Śrī Caitanya Mahāprabhu. Bhagavān Ācārya le llamó a su casa y le dijo lo siguiente.