Skip to main content

CC Antya-līlā 19.54

Texto

tabe svarūpa-rāma-rāya,kari’ nānā upāya,
mahāprabhura kare āśvāsana
gāyena saṅgama-gīta,
prabhura phirāilā cita,
prabhura kichu sthira haila mana

Palabra por palabra

tabe — a continuación; svarūpa-rāma-rāya — Svarūpa Dāmodara Gosvāmī y Rāmānanda Rāya; kari’ nānā upāya — ingeniando muchos medios; mahāprabhura — a Śrī Caitanya Mahāprabhu; kare āśvāsana — calman; gāyena — ellos cantaron; saṅgama-gīta — canciones de encuentro; prabhura — de Śrī Caitanya Mahāprabhu; phirāilā cita — transformaron el corazón; prabhura — de Śrī Caitanya Mahāprabhu; kichu — en cierto modo; sthira — pacífica; haila — se volvió; mana — la mente.

Traducción

Entonces, Svarūpa Dāmodara y Rāmānanda Rāya trataron de calmar al Señor por diversos medios. Le cantaron canciones de encuentro que transformaron Su corazón y dieron paz a Su mente.