Skip to main content

CC Antya-līlā 19.17

Texto

ācāryera ṭhāñi giyā ājñā māgilā
ācārya-gosāñi prabhure sandeśa kahilā

Palabra por palabra

ācāryera ṭhāñi — a Advaita Ācārya; giyā — yendo; ājñā māgilā — pidió permiso para irse; ācārya-gosāñi — Advaita Ācārya; prabhure — a Śrī Caitanya Mahāprabhu; sandeśa kahilā — envió un mensaje.

Traducción

Cuando fue a pedir permiso a Advaita Ācārya, Advaita Prabhu le dio un mensaje para Śrī Caitanya Mahāprabhu.