Skip to main content

CC Antya-līlā 12.49

Texto

prabhu-ājñāya dharilā nāma — ‘paramānanda-dāsa’
‘purī-dāsa’ kari’ prabhu karena upahāsa

Palabra por palabra

prabhu-ājñāya — conforme a la orden de Śrī Caitanya Mahāprabhu; dharilā nāma — recibió el nombre; paramānanda-dāsa — Paramānanda dāsa; purī-dāsa — Purī dāsa; kari’ — como; prabhu — Śrī Caitanya Mahāprabhu; karena upahāsa — Se puso a bromear.

Traducción

Conforme a la orden del Señor, el niño recibió el nombre de Paramānanda dāsa, y el Señor, bromeando le llamaba Purī dāsa.