Skip to main content

CC Antya-līlā 11.86

Texto

āpane kāśī-miśra āilā prasāda lañā
prabhure bhikṣā karāilā āgraha kariyā

Palabra por palabra

āpane — personalmente; kāśī-miśra — Kāśī Miśra; āilā — fue; prasāda lañā — llevando prasādam; prabhure — a Śrī Caitanya Mahāprabhu; bhikṣā karāilā — entregó prasādam para comer; āgraha kariyā — con gran cuidado.

Traducción

Por esa razón, Kāśī Miśra se presentó allí y sirvió prasādam a Śrī Caitanya Mahāprabhu personalmente; de ese modo, con gran cuidado, Le dio de comer.