Skip to main content

CC Antya-līlā 10.153

Texto

gadādhara-paṇḍita, bhaṭṭācārya sārvabhauma
iṅhā sabāra āche bhikṣāra divasa-niyama

Palabra por palabra

gadādhara-paṇḍita — Paṇḍita Gadādhara; bhaṭṭācārya sārvabhauma — Sārvabhauma Bhaṭṭācārya; iṅhā sabāra — de todas esas personas; āche — hay; bhikṣāra — para aceptar invitaciones; divasa-niyama — una fecha fija cada mes.

Traducción

Gadādhara Paṇḍita y Sārvabhauma Bhaṭṭācārya tenían cada mes fechas fijas en que Śrī Caitanya Mahāprabhu aceptaba sus invitaciones.