Skip to main content

CC Antya-līlā 10.14

Texto

nānā apūrva bhakṣya-dravya prabhura yogya bhoga
vatsareka prabhu yāhā karena upayoga

Palabra por palabra

nānā — varios; apūrva — incomparables; bhakṣya-dravya — comestibles; prabhura — de Śrī Caitanya Mahāprabhu; yogya bhoga — idóneos para la comida; vatsareka — durante un año; prabhu — Śrī Caitanya Mahāprabhu; yāhā — los cuales; karena upayoga — utiliza.

Traducción

Damayantī había cocinado toda clase de alimentos incomparables, idóneos para el Señor Śrī Caitanya Mahāprabhu. El Señor comió así durante todo un año.