Skip to main content

CC Antya-līlā 10.134

Texto

madhye madhye ācāryādi kare nimantraṇa
ghare bhāta rāndhe āra vividha vyañjana

Palabra por palabra

madhye madhye — cada cierto tiempo; ācārya-ādi — Advaita Ācārya y otros; kare nimantraṇa — invitan; ghare — en casa; bhāta — arroz; rāndhe — cocina; āra — y; vividha vyañjana — toda clase de estofados de hortalizas.

Traducción

De vez en cuando, Advaita Ācārya y otros devotos invitaban a Śrī Caitanya Mahāprabhu a comer arroz hecho en casa y toda clase de estofados de hortalizas.