Skip to main content

CC Antya-līlā 1.67

Texto

kṛṣṇo ’nyo yadu-sambhūto
yaḥ pūrṇaḥ so ’sty ataḥ paraḥ
vṛndāvanaṁ parityajya
sa kvacin naiva gacchati

Palabra por palabra

kṛṣṇaḥ — Señor Kṛṣṇa; anyaḥ — otro (el Señor Vāsudeva); yadu-sambhūtaḥ — nacido en la dinastía Yadu; yaḥ — quien; pūrṇaḥ — la Suprema Personalidad de Dios en plenitud, Kṛṣṇa; saḥ — Él; asti — es; ataḥ — que Él (Vāsudeva); paraḥ — diferente; vṛndāvanam — el lugar de Vṛndāvana; parityajya — abandonando; saḥ — Él; kvacit — en ningún momento; na eva gacchati — no Se va.

Traducción

«“El Kṛṣṇa que recibe el nombre de Yadu-kumāra es Vāsudeva Kṛṣṇa. Él es diferente del Kṛṣṇa hijo de Nanda Mahārāja. Yadu-kumāra Kṛṣṇa manifiesta Sus pasatiempos en las ciudades de Mathurā y Dvārakā, pero Kṛṣṇa, el hijo de Nanda Mahārāja, nunca Se va de Vṛndāvana ni por un instante.”»

Significado

Este verso está incluido en el Laghu-bhāgavatāmṛta (1.5.461), de Śrīla Rūpa Gosvāmī.