Skip to main content

CC Ādi-līlā 9.2

Texto

jaya jaya śrī-kṛṣṇa-caitanya gauracandra
jaya jayādvaita jaya jaya nityānanda

Palabra por palabra

jaya jaya—¡toda gloria!; śrī-kṛṣṇa-caitanya—a Śrī Caitanya Mahāprabhu; gauracandra—cuyo nombre es Gaurahari; jaya jaya—¡toda gloria!; advaita—a Advaita Gosāñi; jaya jaya—¡toda gloria!; nityānanda—a Nityānanda.

Traducción

¡Toda gloria a Śrī Kṛṣṇa Caitanya, conocido como Gaurahari! ¡Toda gloria a Advaita Ācārya y a Nityānanda Prabhu!