Skip to main content

CC Ādi-līlā 8.67

Texto

yādavācārya gosāñi śrī-rūpera saṅgī
caitanya-carite teṅho ati baḍa raṅgī

Palabra por palabra

yādavācāryaYādavācārya; gosāñimaestro espiritual; śrī-rūperade Śrīla Rūpa Gosvāmī; saṅgīcompañero; caitanya-cariteen los pasatiempos de Śrī Caitanya; teṅhoél; atimuy; baḍagran; raṅgīentusiasta.

Traducción

Śrī Yādavācārya Gosāñi, un compañero constante de Śrīla Rūpa Gosvāmī, también tenía mucho entusiasmo en escuchar y cantar sobre los pasatiempos de Śrī Caitanya.