Skip to main content

CC Ādi-līlā 5.129

Texto

keho kahe, kṛṣṇa sākṣāt nara-nārāyaṇa
keho kahe, kṛṣṇa haya sākṣāt vāmana

Palabra por palabra

keho kahe—alguien dice; kṛṣṇa—Śrī Kṛṣṇa; sākṣāt—directamente; nara-nārāyaṇa—Śrī Nara-Nārāyaṇa; keho kahe—alguien dice; kṛṣṇa haya—Kṛṣṇa es; sākṣāt vāmana—el Señor Vāmanadeva.

Traducción

Algunos decían que Kṛṣṇa era directamente el Señor Nara-Nārāyaṇa, y algunos Le consideraban una encarnación del Señor Vāmanadeva.