Skip to main content

CC Ādi-līlā 4.2

Texto

jaya jaya śrī-caitanya jaya nityānanda
jayādvaita-candra jaya gaura-bhakta-vṛnda

Palabra por palabra

jaya jaya—¡toda gloria!; śrī-caitanya—a Śrī Caitanya; jaya—¡toda gloria!; nityānanda—a Śrī Nityānanda; jaya—¡toda gloria!; advaita-candra—a Advaita Ācārya; jaya—¡toda gloria!; gaura-bhakta-vṛnda—a los devotos de Śrī Caitanya.

Traducción

¡Toda gloria a Śrī Caitanya Mahāprabhu! ¡Toda gloria a Śrī Nityānanda! ¡Toda gloria a Śrī Advaita Ācārya! ¡Y toda gloria a todos los devotos de Śrī Caitanya!