Skip to main content

CC Ādi-līlā 17.300

Texto

śrīvāsādi yata mahāprabhura bhakta-gaṇa
nija nija bhāve karena caitanya-sevana

Palabra por palabra

śrīvāsa-ādi—encabezados por Śrīvāsa Ṭhākura; yata—todos; mahāprabhura—de Caitanya Mahāprabhu; bhakta-gaṇa—devotos; nija nija—en su respectiva; bhāve—emociones; karena—hacen; caitanya-sevana—servicio al Señor Caitanya Mahāprabhu.

Traducción

Todos los devotos de Śrī Caitanya Mahāprabhu, encabezados por Śrīvāsa Ṭhākura, tienen sus propios sentimientos emocionales en los cuales ofrecen servicio al Señor.