Skip to main content

CC Ādi-līlā 17.282

Texto

vasanta-kāle rāsa-līlā kare govardhane
antardhāna kailā saṅketa kari’ rādhā-sane

Palabra por palabra

vasanta-kāle—durante la estación de la primavera; rāsa-līlā—la danza rāsa; kare—hace; govardhane—cerca de la colina Govardhana; antardhāna—desaparición; kailā—hizo; saṅketa—indicación; kari’—haciendo; rādhā-sane—con Rādhārāṇī.

Traducción

Durante la estación de la primavera, cuando tenía lugar la danza rāsa, de pronto, Kṛṣṇa desapareció, indicando que quería estar a solas con Śrīmatī Rādhārāṇī.