Skip to main content

CC Ādi-līlā 17.227

Texto

eka dina śrīvāsera mandire gosāñi
nityānanda-saṅge nṛtya kare dui bhāi

Palabra por palabra

eka dina—un día; śrīvāsera—de Śrīvāsa Ṭhākura; mandire—en la casa; gosāñi—el Señor Caitanya Mahāprabu; nityânanda—Śrī Nityānanda; saṅge—acompañado por; nṛtya—baile; kare—llevaban a cabo; dui—dos; bhāi—hermanos.

Traducción

Un día, los dos hermanos, Śrī Nityānanda Prabhu y Śrī Caitanya Mahāprabhu, estaban bailando en la santa casa de Śrīvāsa Ṭhākura.