Skip to main content

CC Ādi-līlā 16.63

Texto

bhavānī-śabde kahe mahādevera gṛhiṇī
tāṅra bhartā kahile dvitīya bhartā jāni

Palabra por palabra

bhavānī śabde—mediante la palabra bhavānīkahe—se menciona; mahādevera—de Śiva; gṛhiṇī—la esposa; tāṅra—de ella; bhartā—esposo; kahile—si decimos; dvitīya—segundo; bhartā—esposo; jāni—entendemos.

Traducción

«La palabra “bhavānī” significa “la esposa del Señor Śiva”. Pero al mencionar a su esposo, se puede creer que ella tiene otro esposo.