Skip to main content

CC Ādi-līlā 12.30

Texto

sei patrīra kathā ācārya nāhi jāne
kona pāke sei patrī āila prabhu-sthāne

Palabra por palabra

sei patrīra—de aquella nota; kathā—información; ācārya—Śrī Advaita Ācārya; nāhi—no; jāne—conoce; kona—de un modo u otro; pāke—por medio; sei—aquella; patrī—nota; āila—fue; prabhu-sthāne—a manos de Śrī Caitanya Mahāprabhu.

Traducción

Nadie sabía de aquella nota, pero, de un modo u otro, llegó a manos de Śrī Caitanya Mahāprabhu.