Skip to main content

CC Ādi-līlā 12.24

Texto

nānā mantra paḍena ācārya, nā haya cetana
ācāryera duḥkhe vaiṣṇava karena krandana

Palabra por palabra

nānā—diversos; mantra—himnos; paḍena—canta; ācārya—Advaita Ācārya; nā—no; haya—se volvió; cetana—consciente; ācāryera—de Advaita Ācārya; duḥkhe—lleno de aflicción; vaiṣṇava—todos los vaiṣṇavas; karena—hacen; krandana—lloran.

Traducción

Advaita Ācārya cantó diversos mantras, pero Gopāla no volvía en sí. Todos los vaiṣṇavas allí presentes lloraban de pena viéndole en aquel estado.