Skip to main content

CC Ādi-līlā 12.21

Texto

nānā-bhāvodgama dehe adbhuta nartana
dui gosāñi ‘hari’ bale, ānandita mana

Palabra por palabra

nānā—diversos; bhāva-udgama—signos de éxtasis; dehe—en el cuerpo; adbhuta—maravilloso; nartana—baile; dui gosāñi—los dos gosāñis (Caitanya Mahāprabhu y Advaita Prabhu); hari bale—cantaban Hare Kṛṣṇa; ānandita—complacida; mana—mente

Traducción

Cuando Śrī Caitanya Mahāprabhu y Advaita Prabhu cantaban el mantra Hare Kṛṣṇa y bailaban, en Sus cuerpos había signos diversos de éxtasis, y Sus mentes estaban muy complacidas.