Skip to main content

CC Ādi-līlā 10.124-126

Texto

nīlācale prabhu-saṅge yata bhakta-gaa
sabāra adhyakṣa prabhura marma dui-jana
paramānanda-purī, āra svarūpa-dāmodara
gadādhara, jagadānanda, śaṅkara, vakreśvara
dāmodara paṇḍita, ṭhākura haridāsa
raghunātha vaidya, āra raghunātha-dāsa

Palabra por palabra

nīlācale—en Jagannātha Purī; prabhu-saṅge—en la compañía de Śrī Caitanya; yata—todos; bhakta-gaṇa—devotos; sabāra—de todos ellos; adhyakṣa—los principales; prabhura—del Señor; marma—alma y vida; dui-jana—dos personas; paramānanda purī—Paramānanda Purī; āra—y; svarūpa-dāmodara—Svarūpa Dāmodara; gadādhara—Gadādhara; jagadānanda—Jagadānanda; śaṅkara—Śaṅkara; vakreśvara—Vakreśvara; dāmodara paṇḍita—Dāmodara Paṇḍita; ṭhākura haridāsa—Ṭhākura Haridāsa; raghunātha vaidya—Raghunātha Vaidya; āra—y; raghunātha-dāsa—Raghunātha dāsa.

Traducción

Entre los devotos que acompañaban al Señor en Jagannātha Purī, dos de ellos, Paramānanda Purī y Svarūpa Dāmodara, eran el alma y la vida del Señor. Entre los demás devotos estaban Gadādhara, Jagadānanda, Śaṅkara, Vakreśvara, Dāmodara Paṇḍita, Ṭhākura Haridāsa, Raghunātha Vaidya y Raghunātha dāsa.

Significado

El Capítulo Quinto del Antya-khaṇḍa del Caitanya-bhāgavata afirma que Raghunātha Vaidya fue a ver a Śrī Caitanya Mahāprabhu cuando el Señor estaba en Pāṇihāṭi. Era un gran devoto y tenía todas las buenas cualidades. Según el Caitanya-bhāgavata, en el pasado fue Revatī, la esposa de Balarāma. Toda aquella persona a quien él miraba alcanzaba inmediatamente la conciencia de Kṛṣṇa. Vivió a la orilla del mar, en Jagannātha Purī, y escribió un libro titulado Sthāna-nirūpaṇa.