Skip to main content

CC Ādi-līlā 1.87

Texto

śrī-kṛṣṇa-caitanya āra prabhu nityānanda
yāṅhāra prakāśe sarva jagat ānanda

Palabra por palabra

śrī-kṛṣṇa-caitanya—el Señor Śrī Kṛṣṇa Caitanya; āra—y; prabhu nityānanda—el Señor Nityānanda; yāṅhāra—de quienes; prakāśe—en el advenimiento; sarva—todo; jagat—el mundo; ānanda—lleno de felicidad.

Traducción

El advenimiento de Śrī Kṛṣṇa Caitanya y Prabhu Nityānanda ha inundado el mundo de felicidad.