Skip to main content

ŚB 9.6.20

Devanagari

पुरञ्जयस्य पुत्रोऽभूदनेनास्तत्सुत: पृथु: ।
विश्वगन्धिस्ततश्चन्द्रो युवनाश्वस्तु तत्सुत: ॥ २० ॥

Text

purañjayasya putro ’bhūd
anenās tat-sutaḥ pṛthuḥ
viśvagandhis tataś candro
yuvanāśvas tu tat-sutaḥ

Synonyms

purañjayasya — of Purañjaya; putraḥ — son; abhūt — was born; anenāḥ — by the name Anenā; tat-sutaḥ — his son; pṛthuḥ — of the name Pṛthu; viśvagandhiḥ — of the name Viśvagandhi; tataḥ — his son; candraḥ — by the name Candra; yuvanāśvaḥ — of the name Yuvanāśva; tu — indeed; tat-sutaḥ — his son.

Translation

The son of Purañjaya was known as Anenā, Anenā’s son was Pṛthu, and Pṛthu’s son was Viśvagandhi. Viśvagandhi’s son was Candra, and Candra’s son was Yuvanāśva.