Skip to main content

ŚB 9.24.38

Devanagari

कैकेयो धृष्टकेतुश्च श्रुतकीर्तिमविन्दत । सन्तर्दनादयस्तस्यां पञ्चासन्कैकया: सुता: ॥ ३८ ॥

Text

kaikeyo dhṛṣṭaketuś ca
śrutakīrtim avindata
santardanādayas tasyāṁ
pañcāsan kaikayāḥ sutāḥ

Synonyms

kaikeyaḥ — the King of Kekaya; dhṛṣṭaketuḥ — Dhṛṣṭaketu; ca — also; śrutakīrtim — a sister of Kuntī’s named Śrutakīrti; avindata — married; santardana-ādayaḥ — headed by Santardana; tasyām — through her (Śrutakīrti); pañca — five; āsan — there were; kaikayāḥ — the sons of the King of Kekaya; sutāḥ — sons.

Translation

King Dhṛṣṭaketu, the King of Kekaya, married Śrutakīrti, another sister of Kuntī’s. Śrutakīrti had five sons, headed by Santardana.