Skip to main content

ŚB 9.24.3-4

Devanagari

क्रथस्य कुन्ति: पुत्रोऽभूद्वृष्णिस्तस्याथ निर्वृति: ।
ततो दशार्हो नाम्नाभूत् तस्य व्योम: सुतस्तत: ॥ ३ ॥
जीमूतो विकृतिस्तस्य यस्य भीमरथ: सुत: ।
ततो नवरथ: पुत्रो जातो दशरथस्तत: ॥ ४ ॥

Text

krathasya kuntiḥ putro ’bhūd
vṛṣṇis tasyātha nirvṛtiḥ
tato daśārho nāmnābhūt
tasya vyomaḥ sutas tataḥ
jīmūto vikṛtis tasya
yasya bhīmarathaḥ sutaḥ
tato navarathaḥ putro
jāto daśarathas tataḥ

Synonyms

krathasya — of Kratha; kuntiḥ — Kunti; putraḥ — a son; abhūt — was born; vṛṣṇiḥ — Vṛṣṇi; tasya — his; atha — then; nirvṛtiḥ — Nirvṛti; tataḥ — from him; daśārhaḥ — Daśārha; nāmnā — by name; abhūt — was born; tasya — of him; vyomaḥ — Vyoma; sutaḥ — a son; tataḥ — from him; jīmūtaḥ — Jīmūta; vikṛtiḥ — Vikṛti; tasya — his (Jīmūta’s son); yasya — of whom (Vikṛti); bhīmarathaḥ — Bhīmaratha; sutaḥ — a son; tataḥ — from him (Bhīmaratha); navarathaḥ — Navaratha; putraḥ — a son; jātaḥ — was born; daśarathaḥ — Daśaratha; tataḥ — from him.

Translation

The son of Kratha was Kunti; the son of Kunti, Vṛṣṇi; the son of Vṛṣṇi, Nirvṛti; and the son of Nirvṛti, Daśārha. From Daśārha came Vyoma; from Vyoma came Jīmūta; from Jīmūta, Vikṛti; from Vikṛti, Bhīmaratha; from Bhīmaratha, Navaratha; and from Navaratha, Daśaratha.