Skip to main content

ŚB 9.24.14

Devanagari

युयुधान: सात्यकिर्वै जयस्तस्य कुणिस्तत: ।
युगन्धरोऽनमित्रस्य वृष्णि: पुत्रोऽपरस्तत: ॥ १४ ॥

Text

yuyudhānaḥ sātyakir vai
jayas tasya kuṇis tataḥ
yugandharo ’namitrasya
vṛṣṇiḥ putro ’paras tataḥ

Synonyms

yuyudhānaḥ — Yuyudhāna; sātyakiḥ — the son of Satyaka; vai — indeed; jayaḥ — Jaya; tasya — of him (Yuyudhāna); kuṇiḥ — Kuṇi; tataḥ — from him (Jaya); yugandharaḥ — Yugandhara; anamitrasya — a son of Anamitra; vṛṣṇiḥ — Vṛṣṇi; putraḥ — a son; aparaḥ — other; tataḥ — from him.

Translation

The son of Satyaka was Yuyudhāna, whose son was Jaya. From Jaya came a son named Kuṇi and from Kuṇi a son named Yugandhara. Another son of Anamitra was Vṛṣṇi.